[Back to Lesson 10]
Show: Group 1 (Kinship) / Group 2 (Agent)
पितृ – "father"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
पिता पितरौ पितरः
द्वितीया
(accusative)
पितरम् पितरौ पितॄन्
तृतीया
(instrumental)
पित्रा पितृभ्याम् पितृभिः
चतुर्थी
(dative)
पित्रे पितृभ्याम् पितृभ्यः
पञ्चमी
(ablative)
पितुः पितृभ्याम् पितृभ्यः
षष्ठी
(genitive)
पितुः पित्रोः पितॄणाम्
सप्तमी
(locative)
पितरि पित्रोः पितृषु
सम्भोधन
(vocative)
पितः पितरौ पितरः
मातृ – "mother"
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
माता मातरौ मातरः
द्वितीया
(accusative)
मातरम् मातरौ मातॄः
तृतीया
(instrumental)
मात्रा मातृभ्याम् मातृभिः
चतुर्थी
(dative)
मात्रे मातृभ्याम् मातृभ्यः
पञ्चमी
(ablative)
मातुः मातृभ्याम् मातृभ्यः
षष्ठी
(genitive)
मातुः मात्रोः मातॄणाम्
सप्तमी
(locative)
मातरि मात्रोः मातृषु
सम्भोधन
(vocative)
मातः मातरौ मातरः
कर्तृ – "doer, agent, subject"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
कर्ता कर्तारौ कर्तारः
द्वितीया
(accusative)
कर्तारम् कर्तारौ कार्तॄन्
तृतीया
(instrumental)
कर्त्रा कर्तृभ्याम् कर्तृभिः
चतुर्थी
(dative)
कर्त्रे कर्तृभ्याम् कर्तृभ्यः
पञ्चमी
(ablative)
कर्तुः कर्तृभ्याम् कर्तृभ्यः
षष्ठी
(genitive)
कर्तुः कर्त्रोः कर्तॄणाम्
सप्तमी
(locative)
कर्तरि कर्त्रोः कर्तृषु
सम्भोधन
(vocative)
कर्तः कर्तारौ कर्तारः
दातृ – "giver, giving"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
दातृ दातृणी दातॄणि
द्वितीया
(accusative)
दातृ दातृणी दातॄणि
तृतीया
(instrumental)
दातृणा दातृभ्याम् दातृभिः
चतुर्थी
(dative)
दातृणे दातृभ्याम् दातृभ्यः
पञ्चमी
(ablative)
दातृणः दातृभ्याम् दातृभ्यः
षष्ठी
(genitive)
दातृणः दातृणोः दातॄणाम्
सप्तमी
(locative)
दातृणि दातृणोः दातृशु
सम्भोधन
(vocative)
दातृ / दातः दातृणी दातॄणि