[Back to Lesson 4]
अस – "is, exists"
परस्मैपद
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथम°
(3rd person)
अस्ति स्तः सन्ति
मध्यम°
(2nd person)
असि स्थः स्थ
उत्तम°
(1st person)
अस्मि स्वः स्मः