[Back to Lesson 5]
Show:
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
अन्यः अन्यौ अन्ये
द्वितीया
(accusative)
अन्यम् अन्यौ अन्यान्
तृतीया
(instrumental)
अन्येन अन्याभ्याम् अन्यैः
चतुर्थी
(dative)
अन्यस्मै अन्याभ्याम् अन्येभ्यः
पञ्चमी
(ablative)
अन्यस्यात् अन्याभ्याम् अन्येभ्यः
षष्ठी
(genitive)
अन्यस्य अन्ययोः अन्येषाम्
सप्तमी
(locative)
अन्यस्मिन् अन्ययोः अन्येषु
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
अन्यत् अन्ये अन्यानि
द्वितीया
(accusative)
अन्यत् अन्ये अन्यानि
तृतीया
(instrumental)
अन्येन अन्याभ्याम् अन्यैः
चतुर्थी
(dative)
अन्यस्मै अन्याभ्याम् अन्येभ्यः
पञ्चमी
(ablative)
अन्यस्मात् अन्याभ्याम् अन्येभ्यः
षष्ठी
(genitive)
अन्यस्य अन्ययोः अन्येषाम्
सप्तमी
(locative)
अन्यस्मिन् अन्ययोः अन्येषु
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
अन्या अन्ये अन्याः
द्वितीया
(accusative)
अन्याम् अन्ये अन्याः
तृतीया
(instrumental)
अन्यया अन्याभ्याम् अन्याभिः
चतुर्थी
(dative)
अन्यस्यै अन्याभ्याम् अन्याभ्यः
पञ्चमी
(ablative)
अन्यस्याः अन्याभ्याम् अन्याभ्यः
षष्ठी
(genitive)
अन्यस्याः अन्ययोः अन्यासाम्
सप्तमी
(locative)
अन्यस्याम् अन्ययोः अन्यासु
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
एकः एकौ एके
द्वितीया
(accusative)
एकम् एकौ एकान्
तृतीया
(instrumental)
एकेन एकाभ्याम् एकैः
चतुर्थी
(dative)
एकस्मै एकाभ्याम् एकेभ्यः
पञ्चमी
(ablative)
एकस्मात् एकाभ्याम् एकेभ्यः
षष्ठी
(genitive)
एकस्य एकयोः एकेषाम्
सप्तमी
(locative)
एकस्मिन् एकयोः एकेषु
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
एकम् एके एकानि
द्वितीया
(accusative)
एकम् एके एकानि
तृतीया
(instrumental)
एकेन एकाभ्याम् एकैः
चतुर्थी
(dative)
एकस्मै एकाभ्याम् एकेभ्यः
पञ्चमी
(ablative)
एकस्मात् एकाभ्याम् एकेभ्यः
षष्ठी
(genitive)
एकस्य एकयोः एकेषाम्
सप्तमी
(locative)
एकस्मिन् एकयोः एकेषु
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
एका एके एकाः
द्वितीया
(accusative)
एकाम् एके एकाः
तृतीया
(instrumental)
एकया एकाभ्याम् एकाभिः
चतुर्थी
(dative)
एकस्यै एकाभ्याम् एकाभ्यः
पञ्चमी
(ablative)
एकस्याः एकाभ्याम् एकाभ्यः
षष्ठी
(genitive)
एकस्याः एकयोः एकासाम्
सप्तमी
(locative)
एकस्याम् एकयोः एकासु
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
परः परौ परे
द्वितीया
(accusative)
परम् परौ परान्
तृतीया
(instrumental)
परेन पराभ्याम् परैः
चतुर्थी
(dative)
परस्मै पराभ्याम् परेभ्यः
पञ्चमी
(ablative)
परस्मात् पराभ्याम् परेभ्यः
षष्ठी
(genitive)
परस्य परयोः परेषाम्
सप्तमी
(locative)
परस्मिन् परयोः परेषु
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
परम् परे परानि
द्वितीया
(accusative)
परम् परे परानि
तृतीया
(instrumental)
परेन पराभ्याम् परैः
चतुर्थी
(dative)
परस्मै पराभ्याम् परेभ्यः
पञ्चमी
(ablative)
परस्मात् पराभ्याम् परेभ्यः
षष्ठी
(genitive)
परस्य परयोः परेषाम्
सप्तमी
(locative)
परस्मिन् परयोः परेषु
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
परा परे पराः
द्वितीया
(accusative)
पराम् परे पराः
तृतीया
(instrumental)
परया पराभ्याम् पराभिः
चतुर्थी
(dative)
परस्यै पराभ्याम् पराभ्यः
पञ्चमी
(ablative)
परस्याः पराभ्याम् पराभ्यः
षष्ठी
(genitive)
परस्याः परयोः परासाम्
सप्तमी
(locative)
परस्याम् परयोः परासु
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
पूर्वः पूर्वौ पूर्वे
द्वितीया
(accusative)
पूर्वम् पूर्वौ पूर्वान्
तृतीया
(instrumental)
पूर्वेन पूर्वाभ्याम् पूर्वैः
चतुर्थी
(dative)
पूर्वस्मै पूर्वाभ्याम् पूर्वेभ्यः
पञ्चमी
(ablative)
पूर्वस्मात् पूर्वाभ्याम् पूर्वेभ्यः
षष्ठी
(genitive)
पूर्वस्य पूर्वयोः पूर्वेषाम्
सप्तमी
(locative)
पूर्वस्मिन् पूर्वयोः पूर्वेषु
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
पूर्वम् पूर्वे पूर्वानि
द्वितीया
(accusative)
पूर्वम् पूर्वे पूर्वानि
तृतीया
(instrumental)
पूर्वेन पूर्वाभ्याम् पूर्वैः
चतुर्थी
(dative)
पूर्वस्मै पूर्वाभ्याम् पूर्वेभ्यः
पञ्चमी
(ablative)
पूर्वस्मात् पूर्वाभ्याम् पूर्वेभ्यः
षष्ठी
(genitive)
पूर्वस्य पूर्वयोः पूर्वेषाम्
सप्तमी
(locative)
पूर्वस्मिन् पूर्वयोः पूर्वेषु
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
पूर्वा पूर्वे पूर्वाः
द्वितीया
(accusative)
पूर्वाम् पूर्वे पूर्वाः
तृतीया
(instrumental)
पूर्वया पूर्वाभ्याम् पूर्वाभिः
चतुर्थी
(dative)
पूर्वस्यै पूर्वाभ्याम् पूर्वाभ्यः
पञ्चमी
(ablative)
पूर्वस्याः पूर्वाभ्याम् पूर्वाभ्यः
षष्ठी
(genitive)
पूर्वस्याः पूर्वयोः पूर्वासाम्
सप्तमी
(locative)
पूर्वस्याम् पूर्वयोः पूर्वासु
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
सर्वः सर्वौ सर्वे
द्वितीया
(accusative)
सर्वम् सर्वौ सर्वान्
तृतीया
(instrumental)
सर्वेन सर्वाभ्याम् सर्वैः
चतुर्थी
(dative)
सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
पञ्चमी
(ablative)
सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
षष्ठी
(genitive)
सर्वस्य सर्वयोः सर्वेषाम्
सप्तमी
(locative)
सर्वस्मिन् सर्वयोः सर्वेषु
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
सर्वम् सर्वे सर्वानि
द्वितीया
(accusative)
सर्वम् सर्वे सर्वानि
तृतीया
(instrumental)
सर्वेन सर्वाभ्याम् सर्वैः
चतुर्थी
(dative)
सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
पञ्चमी
(ablative)
सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
षष्ठी
(genitive)
सर्वस्य सर्वयोः सर्वेषाम्
सप्तमी
(locative)
सर्वस्मिन् सर्वयोः सर्वेषु
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
सर्वा सर्वे सर्वाः
द्वितीया
(accusative)
सर्वाम् सर्वे सर्वाः
तृतीया
(instrumental)
सर्वया सर्वाभ्याम् सर्वाभिः
चतुर्थी
(dative)
सर्वस्यै सर्वाभ्याम् सर्वाभ्यः
पञ्चमी
(ablative)
सर्वस्याः सर्वाभ्याम् सर्वाभ्यः
षष्ठी
(genitive)
सर्वस्याः सर्वयोः सर्वासाम्
सप्तमी
(locative)
सर्वस्याम् सर्वयोः सर्वासु