[Back to Lesson 5]
कन्या – "girl, daughter"
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
कन्या कन्ये कन्याः
द्वितीया
(accusative)
कन्याम् कन्ये कन्याः
तृतीया
(instrumental)
कन्यया कन्याभ्याम् कन्याभिः
चतुर्थी
(dative)
कन्यायै कन्याभ्याम् कन्याभ्यः
पञ्चमी
(ablative)
कन्यायाः कन्याभ्याम् कन्याभ्यः
षष्ठी
(genitive)
कन्यायाः कन्ययोः कन्यानाम्
सप्तमी
(locative)
कन्यायाम् कन्ययोः कन्यासु
सम्भोधन
(vocative)
कन्ये कन्ये कन्याः