[Back to Lesson 5]
Show: तत् (tat) / एतत् (etat)
सः – "he, it, that"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
सः तौ ते
द्वितीया
(accusative)
तम् तौ तान्
तृतीया
(instrumental)
तेन ताभ्याम् तैः
चतुर्थी
(dative)
तस्मै ताभ्याम् तेभ्यः
पञ्चमी
(ablative)
तस्मात् ताभ्याम् तेभ्यः
षष्ठी
(genitive)
तस्य तयोः तेषाम्
सप्तमी
(locative)
तस्मिन् तयोः तेषु
तत् – "it, that"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
तत् ते तानि
द्वितीया
(accusative)
तत् ते तानि
तृतीया
(instrumental)
तेन ताभ्याम् तैः
चतुर्थी
(dative)
तस्मै ताभ्याम् तेभ्यः
पञ्चमी
(ablative)
तस्मात् ताभ्याम् तेभ्यः
षष्ठी
(genitive)
तस्य तयोः तेषाम्
सप्तमी
(locative)
तस्मिन् तयोः तेषु
सा – "her, it, that"
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
सा ते ताः
द्वितीया
(accusative)
ताम् ते ताः
तृतीया
(instrumental)
तया ताभ्याम् ताभिः
चतुर्थी
(dative)
तस्यै ताभ्याम् ताभ्यः
पञ्चमी
(ablative)
तस्याः ताभ्याम् ताभ्यः
षष्ठी
(genitive)
तस्याः तयोः तासाम्
सप्तमी
(locative)
तस्याम् तयोः तासु