[Back to Lesson 6]
Show: -इ (-i) / -उ (-u)
मुनि – "sage, holy man"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
मुनिः मुनी मुनयः
द्वितीया
(accusative)
मुनिम् मुनी मुनीन्
तृतीया
(instrumental)
मुनिना मुनिभ्याम् मुनिभिः
चतुर्थी
(dative)
मुनये मुनिभ्याम् मुनिभ्यः
पञ्चमी
(ablative)
मुनेः मुनिभ्याम् मुनिभ्यः
षष्ठी
(genitive)
मुनेः मुन्योः मुनीनाम्
सप्तमी
(locative)
मुनौ मुन्योः मुनिषु
सम्भोधन
(vocative)
मुने मुनी मुनयः
वारि – "water"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
वारि वारिणी वारीणि
द्वितीया
(accusative)
वारि वारिणी वारीणि
तृतीया
(instrumental)
वारिणा वारिभ्याम् वारिभिः
चतुर्थी
(dative)
वारिणे वारिभ्याम् वारिभ्यः
पञ्चमी
(ablative)
वारिणः वारिभ्याम् वारिभ्यः
षष्ठी
(genitive)
वारिणः वारिणोः वारीणाम्
सप्तमी
(locative)
वारिणि वारिणोः वारिषु
सम्भोधन
(vocative)
वारे (वारि) वारिणी वारीणि
गति – "way, path"
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
गतिः गती गतयः
द्वितीया
(accusative)
गतिम् गती गतीः
तृतीया
(instrumental)
गत्या गतिभ्याम् गतिभिः
चतुर्थी
(dative)
गत्यै (गतये) गतिभ्याम् गतिभ्यः
पञ्चमी
(ablative)
गत्याः (गतेः) गतिभ्याम् गतिभ्यः
षष्ठी
(genitive)
गत्याः (गतेः) गत्योः गतीनाम्
सप्तमी
(locative)
गत्याम् (गतौ) गत्योः गतिषु
सम्भोधन
(vocative)
गते गती गतयः