[Back to Lesson 6]
Show: Interrogative (क्) / Relative (य्) / Correlative (त्)
कः – "who, what"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
कः कौ के
द्वितीया
(accusative)
कम् कौ कान्
तृतीया
(instrumental)
केन काभ्याम् कैः
चतुर्थी
(dative)
कस्मै काभ्याम् केभ्यः
पञ्चमी
(ablative)
कस्मात् काभ्याम् केभ्यः
षष्ठी
(genitive)
कस्य कयोः केषाम्
सप्तमी
(locative)
कस्मिन् कयोः केषु
किम् – "what"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
किम् के कानि
द्वितीया
(accusative)
किम् के कानि
तृतीया
(instrumental)
केन काभ्याम् कैः
चतुर्थी
(dative)
कस्मै काभ्याम् केभ्यः
पञ्चमी
(ablative)
कस्मात् काभ्याम् केभ्यः
षष्ठी
(genitive)
कस्य कयोः केषाम्
सप्तमी
(locative)
कस्मिन् कयोः केषु
का – "who, what"
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
का के काः
द्वितीया
(accusative)
काम् के काः
तृतीया
(instrumental)
कया काभ्याम् काभिः
चतुर्थी
(dative)
कस्यै काभ्याम् काभ्यः
पञ्चमी
(ablative)
कस्याः काभ्याम् काभ्यः
षष्ठी
(genitive)
कस्याः कयोः कासाम्
सप्तमी
(locative)
कस्याम् कयोः कासु
यः – "which, who"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
यः यौ ये
द्वितीया
(accusative)
यम् यौ यान्
तृतीया
(instrumental)
येन याभ्याम् यैः
चतुर्थी
(dative)
यस्मै याभ्याम् येभ्यः
पञ्चमी
(ablative)
यस्मात् याभ्याम् येभ्यः
षष्ठी
(genitive)
यस्य ययोः येषाम्
सप्तमी
(locative)
यस्मिन् ययोः येषु
यत् – "which"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
यत् ये यानि
द्वितीया
(accusative)
यत् ये यानि
तृतीया
(instrumental)
येन याभ्याम् यैः
चतुर्थी
(dative)
यस्मै याभ्याम् येभ्यः
पञ्चमी
(ablative)
यस्मात् याभ्याम् येभ्यः
षष्ठी
(genitive)
यस्य ययोः येषाम्
सप्तमी
(locative)
यस्मिन् ययोः येषु
या – "which, who"
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
या ये याः
द्वितीया
(accusative)
याम् ये याः
तृतीया
(instrumental)
यया याभ्याम् याभिः
चतुर्थी
(dative)
यस्यै याभ्याम् याभ्यः
पञ्चमी
(ablative)
यस्याः याभ्याम् याभ्यः
षष्ठी
(genitive)
यस्याः ययोः यासाम्
सप्तमी
(locative)
यस्याम् ययोः यासु
सः – "he, it, that"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
सः तौ ते
द्वितीया
(accusative)
तम् तौ तान्
तृतीया
(instrumental)
तेन ताभ्याम् तैः
चतुर्थी
(dative)
तस्मै ताभ्याम् तेभ्यः
पञ्चमी
(ablative)
तस्मात् ताभ्याम् तेभ्यः
षष्ठी
(genitive)
तस्य तयोः तेषाम्
सप्तमी
(locative)
तस्मिन् तयोः तेषु
तत् – "it, that"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
तत् ते तानि
द्वितीया
(accusative)
तत् ते तानि
तृतीया
(instrumental)
तेन ताभ्याम् तैः
चतुर्थी
(dative)
तस्मै ताभ्याम् तेभ्यः
पञ्चमी
(ablative)
तस्मात् ताभ्याम् तेभ्यः
षष्ठी
(genitive)
तस्य तयोः तेषाम्
सप्तमी
(locative)
तस्मिन् तयोः तेषु
सा – "her, it, that"
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
सा ते ताः
द्वितीया
(accusative)
ताम् ते ताः
तृतीया
(instrumental)
तया ताभ्याम् ताभिः
चतुर्थी
(dative)
तस्यै ताभ्याम् ताभ्यः
पञ्चमी
(ablative)
तस्याः ताभ्याम् ताभ्यः
षष्ठी
(genitive)
तस्याः तयोः तासाम्
सप्तमी
(locative)
तस्याम् तयोः तासु