[Back to Lesson 8]
Show: Strong/Weak | Strong/Weak/Weakest
आत्मन् – "the soul, self" (strong/weak)
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
आत्मा आत्मानौ आत्मानः
द्वितीया
(accusative)
आत्मानम् आत्मानौ आत्मनः
तृतीया
(instrumental)
आत्मना आत्मभ्याम् आत्मभिः
चतुर्थी
(dative)
आत्मने आत्मभ्याम् आत्मभ्यः
पञ्चमी
(ablative)
आत्मनः आत्मभ्याम् आत्मभ्यः
षष्ठी
(genitive)
आत्मनः आत्मनोः आत्मनाम्
सप्तमी
(locative)
आत्मनि आत्मनोः आत्मसु
सम्बोधन
(vocative)
आत्मन् आत्मानौ आत्मानः
कर्मन् – "action" (strong/weak)
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
कर्म कर्मणी कर्माणि
द्वितीया
(accusative)
कर्म कर्मणी कर्माणि
तृतीया
(instrumental)
कर्मणा कर्मभ्याम् कर्मभिः
चतुर्थी
(dative)
कर्मणे कर्मभ्याम् कर्मभ्यः
पञ्चमी
(ablative)
कर्मणः कर्मभ्याम् कर्मभ्यः
षष्ठी
(genitive)
कर्मणः कर्मणोः कर्मणाम्
सप्तमी
(locative)
कर्मणि कर्मणोः कर्मसु
सम्बोधन
(vocative)
कर्मन् / कर्म कर्मणी कर्माणि
Stem Strength:
Red border = Strong; Black border = Weak; Blue border = Weakest (where applicable).
You can also mouse-over the form to see its stem strength.