[Back to Lesson 9]
तपः – "act of austerity"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
तपः तपसी तपांसि
द्वितीया
(accusative)
तपः तपसी तपांसि
तृतीया
(instrumental)
तपसा तपोभ्याम् तपोभिः
चतुर्थी
(dative)
तपसे तपोभ्याम् तपोभ्यः
पञ्चमी
(ablative)
तपसः तपोभ्याम् तपोभ्यः
षष्ठी
(genitive)
तपसः तपसोः तपसाम्
सप्तमी
(locative)
तपसि तपसोः तपःसु
सम्भोधन
(vocative)
तपः तपसी तपांसि
हविः – "oblation"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
हविः हविषी हवींषि
द्वितीया
(accusative)
हविः हविषी हवींषि
तृतीया
(instrumental)
हविषा हविर्भ्याम् हविर्भिः
चतुर्थी
(dative)
हविषे हविर्भ्याम् हविर्भ्यः
पञ्चमी
(ablative)
हविषः हविर्भ्याम् हविर्भ्यः
षष्ठी
(genitive)
हविषः हविषोः हविषाम्
सप्तमी
(locative)
हविषि हविषोः हविःषु
सम्भोधन
(vocative)
हविः हविषी हवींषि
धनुः – "bow"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
धनुः धनुषी धनूंषि
द्वितीया
(accusative)
धनुः धनुषी धनूंषि
तृतीया
(instrumental)
धनुषा धनुर्भ्याम् धनुर्भिः
चतुर्थी
(dative)
धनुषे धनुर्भ्याम् धनुर्भ्यः
पञ्चमी
(ablative)
धनुषः धनुर्भ्याम् धनुर्भ्यः
षष्ठी
(genitive)
धनुषः धनुषोः धनुषाम्
सप्तमी
(locative)
धनुषि धनुषोः धनुःषु
सम्भोधन
(vocative)
धनुः धनुषी धनूंषि