[Back to Main Page]
There are several schemes for writing Sanskrit words in the Roman alphabet.
The most common ones you will encounter are listed below, with examples:
 
देवनागरी IAST Kyoto-Harvard
अपूर्वः कोऽपि कोशोऽयम्
विद्यते तव भारति ।
व्ययतो वृद्धिमायाति
क्षयमायाति सञ्चयात् ॥
apūrvaḥ ko'pi kośo'yam
vidyate tava bhārati |
vyayate vṛddhimāyāti
kṣayamāyāti sañcyāt ||
apUrvaH ko'pi kozo'yam
vidyate tava bhArati |
vyayate vRddhimAyAti
kSayamAyAti saJcyAt ||
 

a

ā
A

i

ī
I

e

ai

u

ū
U

o

au


R


RR


lR


M


H

ka

kha

ga

gha

ṅa
Ga

ha

ca

cha

ja

jha

ña
Ja

ya

śa
za

ṭa
Ta

ṭha
Tha

ḍa
Da

ḍha
Dha

ṇa
Na

ra

ṣa
Sa

ta

tha

da

dha

na

la

sa

pa

pha

ba

bha

ma

va