[Back to Lesson 11]
भगवन्त् – "blessed"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
भगवान् भगवन्तौ भगवन्तः
द्वितीया
(accusative)
भगवन्तम् भगवन्तौ भगवतः
तृतीया
(instrumental)
भगवता भगवद्भ्याम् भगवद्भिः
चतुर्थी
(dative)
भगवते भगवद्भ्याम् भगवद्भ्यः
पञ्चमी
(ablative)
भगवतः भगवद्भ्याम् भगवद्भ्यः
षष्ठी
(genitive)
भगवतः भगवतोः भगवताम्
सप्तमी
(locative)
भगवति भगवतोः भगवत्सु
सम्भोधन
(vocative)
भगवन् भगवन्तौ भगवन्तः
भगवन्त् – "blessed"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
भगवत् भगवती भगवन्ति
द्वितीया
(accusative)
भगवत् भगवती भगवन्ति
तृतीया
(instrumental)
भगवता भगवद्भ्याम् भगवद्भिः
चतुर्थी
(dative)
भगवते भगवद्भ्याम् भगवद्भ्यः
पञ्चमी
(ablative)
भगवतः भगवद्भ्याम् भगवद्भ्यः
षष्ठी
(genitive)
भगवतः भगवतोः भगवताम्
सप्तमी
(locative)
भगवति भगवतोः भगवत्सु
सम्भोधन
(vocative)
भगवत् भगवती भगवन्ति